B 334-24 Bṛhajjātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 334/24
Title: Bṛhajjātaka
Dimensions: 23.6 x 7.6 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/86
Remarks:


Reel No. B 334-24 Inventory No. 13056

Title Bṛhajjātakaṭīkā

Author Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 7.5 cm

Folios 98

Lines per Folio 9–14

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 766

Place of Deposit NAK

Accession No. 4/86

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsavitre ||

praṇipatya mahādevaṃ

bhuvanaguruṃ dinakaraṃ ca lokeśaṃ |

bhaṭṭotpalayu(!)tarāṃ

jātakaṭīkāṃ karoti harṣakarīṃ ||

satām ayam ācāro yacchāstrārambhasva(!)bhimatam devatāṃ

namaskāreṇa tat stutyā rātabhaktiviśeṣaṇa vābhipretārthasaṃsiddhim vāṃchanti | tad ayaṃ apyāvantikācāryo varāhamihiro 'rkkalabdhavaraprasādo jyotiḥśāstrasaṃgrahakṛd gaṇita[[skandha]]svād(!) anantaraṃ horāskandhacikīrṣur aśeṣavighnopaśāntaye bhagavataḥ sūryād ātmagāminī ⟪‥⟫ vāksiddhim āśāste ||  mūrttitve iti || (fol. 1r1-3)

End

eṣa vyālautta(!) śobhā masaktaśca | uttāsva(!) rājana pradeśeṣu vyākhyātaṃ(!) | anyavāsya prayojanaṃ coraska(!) sthānādisthānaṃ | uktaṃ cā(!) uktā(!)ṇaḥ stakarāḥ smṛtāḥ || mukta paṭīkāḥ(!) uktāṇa(!) rupāyaḥ paṃcaviṃśatitamaḥ || (fol. 98v8-10)

Colophon

|| ṭīkeyaṃ santi horāśāstra varāhamihirasya kṛte bhattotpalena kṛtā samāptā || samvat 766 āṣāḍha kṣṛṇa saṃpūrṇṇa jātā iti || śubhamastu śrī jayatu tessarvadābhadraṃ || ❖ || (fol. 98v10-11)

Microfilm Details

Reel No. B 334/24

Date of Filming 02-08-1972

Exposures 104

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 9v–10r, 11v–12r, 31v–32r,

Catalogued by MS

Date 28-03-2008

Bibliography