B 334-24 Bṛhajjātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 334/24
Title: Bṛhajjātaka
Dimensions: 23.6 x 7.6 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/86
Remarks:
Reel No. B 334-24 Inventory No. 13056
Title Bṛhajjātakaṭīkā
Author Bhaṭṭotpala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 23.5 x 7.5 cm
Folios 98
Lines per Folio 9–14
Foliation figures in the middle right-hand margin of the verso
Date of Copying NS 766
Place of Deposit NAK
Accession No. 4/86
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīsavitre ||
praṇipatya mahādevaṃ
bhuvanaguruṃ dinakaraṃ ca lokeśaṃ |
bhaṭṭotpalayu(!)tarāṃ
jātakaṭīkāṃ karoti harṣakarīṃ ||
satām ayam ācāro yacchāstrārambhasva(!)bhimatam devatāṃ
namaskāreṇa tat stutyā rātabhaktiviśeṣaṇa vābhipretārthasaṃsiddhim vāṃchanti | tad ayaṃ apyāvantikācāryo varāhamihiro 'rkkalabdhavaraprasādo jyotiḥśāstrasaṃgrahakṛd gaṇita[[skandha]]svād(!) anantaraṃ horāskandhacikīrṣur aśeṣavighnopaśāntaye bhagavataḥ sūryād ātmagāminī ⟪‥⟫ vāksiddhim āśāste || mūrttitve iti || (fol. 1r1-3)
End
eṣa vyālautta(!) śobhā masaktaśca | uttāsva(!) rājana pradeśeṣu vyākhyātaṃ(!) | anyavāsya prayojanaṃ coraska(!) sthānādisthānaṃ | uktaṃ cā(!) uktā(!)ṇaḥ stakarāḥ smṛtāḥ || mukta paṭīkāḥ(!) uktāṇa(!) rupāyaḥ paṃcaviṃśatitamaḥ || (fol. 98v8-10)
Colophon
|| ṭīkeyaṃ santi horāśāstra varāhamihirasya kṛte bhattotpalena kṛtā samāptā || samvat 766 āṣāḍha kṣṛṇa saṃpūrṇṇa jātā iti || śubhamastu śrī jayatu tessarvadābhadraṃ || ❖ || (fol. 98v10-11)
Microfilm Details
Reel No. B 334/24
Date of Filming 02-08-1972
Exposures 104
Used Copy Kathmandu
Type of Film positive
Remarks Two exposures of fols. 9v–10r, 11v–12r, 31v–32r,
Catalogued by MS
Date 28-03-2008
Bibliography